text
stringlengths
0
1.67M
करोषि कन्यास्वीकारं देवयोग्यां च रुक्मिणीम् ।। ५१ ।।
सर्वसिद्धेश्वरः शान्तोऽप्यन्ते याति हरेः पदम् ।।
मन्दिरदीर्घिकासु सलिलं सविधमपि मृगाः ।
षष्ठे उत्तरस्थाने शिरोरोगप्रतिषेधोनाम चतुर्विंशोऽध्यायः २४
कदर्यस्य धनं याति त्वग्नितस्करराजसु ॥ १,१०९.२७ ॥
भवति द्विविधो भेदो ज्ञानकाण्डस्य कर्मणः ॥ १-२० ॥
आ पुत्रा अग्ने मिथुनासो अत्र सप्त शतानि विशतिश्च तस्थुः ।'
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखण्डे बलिदैत्यस्य सङ्ग्रामोद्योगवर्णनन्नाम सप्तदशोऽध्यायः॥ १७ ॥ छ ॥
२०११ जनगणनानुगुणं मन्दसौरमण्डलस्य जनसङ्ख्या १३,४०,४११ अस्ति । अत्र ६,८२,८५१ पुरुषाः, ६,५७,५६० महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २४२ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २४२ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १३.२४ % आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९६३ अस्ति । अत्र साक्षरता ७१.७८% अस्ति ।
किरीटं सूर्यसङ्काशं यस्य मूर्धन्यशोभत
कमलापतिनयनार्चितकरुणाकृतिचरण ।
नमेयुस्+कम्+परम्+कम्+वा नमयेयुस्+न धीधनाः ॥ ९४
य आवृणोत्यवितथं ब्रह्मणा श्रवणावुभौ ।
इति चैतन्यार्पणम् ।
"प्रह्लन्नः" इति। "ह्लादी सुखे च" (धा।पा।२७) "रदाभ्याम्()" ८।२।४२ इत्यादिना नत्त्वम्()। "प्रह्लादयति" इति हेतुमण्णिच्()॥
युष्मान् कुम्भेष्वर्पयामि सर्वपापापनुत्तये ॥ २ ॥
वासनावृद्धौ तु न कश्चन दोषः । शुभाशुभफलारम्भे संदिग्धेऽपि
अरुस्राणमिदं महत्पृथिव्या अध्युद्भृतम् ।
अपिशलस्य वा अपिशलेरपि पुत्रत्वेन स्मृत आपिशलिं न केवलं पाणिनिंनाऽपि तु अत्यैरपि तदनुर्वातभिराचार्यैर्वहुधा. स्मृतत्वात्स महान् वैयाकरण आसीदिति ज्ञायते । पदमञ्जरीकारस्तु तं पाणिनेरुपजीव्यमेव मन्यते । तत्रोक्तम् -
बह्वमन्यत मां राजा वधाद्विप्रं च मुक्तवान् ।। २७
प्रमुमोद तदा राजन् स्वर्गस्थो वासवो यथा
। बि॒भ्रन्निष्कं॑ च रु॒क्मं च॒ शुना॒मग्रꣳ॑ सुबीरि॒णः । सुबी॑रिण॒
विशेषः ख्यातम् आधारं $ विनाप्य् आधेयवर्णनम् &
003c असत्सु दुर्लभां नित्यं सतां चाभिमतां सदा |
गाणपत्यं स लभते दीप्यते च रविर्यथा ॥ स्क्प्_२८।४० ॥
अन्त्यभाण्डस्थिताः सर्वे निष्क्रान्ताः शुचयः स्मृताः ॥ १,२२२.५९ ॥
प्रतिष्ठां क्वचित्स्थानं "प्रतिष्ठा स्थितिमाहात्म्य " इति वैजयन्ती । मा
पठितसिद्धा इप्सितकर्मं करोति ॥ सर्वशस्त्रवारिणी ॥ शत्रुपहिता सुमपहरति ।
भूत्वा परापतेत्यन्तेन यं कामयेत स्वस्त्ययं पुनरागच्छेदिति तमेतेन
ं८।०७अ स्त्रीपुन्धर्मो विभागश्च द्यूतमाह्वय एव च।
रक्तपित्ती पिबेद्यस्तु शोणितं स विनश्यति
अ॒ष्टाप॑दी चतुर॒क्षी चतुः॑श्रोत्रा॒ चतु॑र्हनुः ।
श्रद्धया परयोपेतास् ते मे युक्ततमा मताः ॥
त्वत्पदैः अङ्‌किता भाति स्वलक्षणविलक्षितैः ॥ ३९ ॥
रुचिराय । रागविहीनाय । रक्ताय । रामाय । रतिप्रियाय । रवकृते ।
नेक्षेद्विप्रं गुरुं देवं राजानं यतिनां वरम् ९२
दानं निष्फलमित्याहुर्विहीनं क्रियया शुभे
स सद्यः क्लीबतां याति ब्रह्मञ्छापेन योषितः॥७॥
सर्व-मन्त्राधिदेवाय स्तम्भ-डिम्भाय शम्भवे ॥ १४॥
कनकधत्तूरमूलं मृताभ्रकेतकीपुष्परजः ।
आग्नेयं ये हि श्रृण्वन्ति अहन्यहनि मानवाः ॥ ३८३.१५ ॥
तन्माहात्म्यं परं दृष्ट्‍वा कन्यां दातुं त्वया मया ।
कथं वाक्यं तद्व्यपनेतृ तदिति । उच्यते ।
देवानां परमं देवं प्रणमेयं महेश्वरम् ।
टोरन्टो> आर्टिक् मण्डले #विशेषघटना (Phenomenon) अस्ति।सूर्योदयरहितानि दिनानि। अत्र सूर्योदयं विना निशायाः दैर्ख्यः ६६ दिनानि पर्यन्तं भविष्यति। ध्रुवरात्रिः इति इयं कथ्यते। उत्तर-अमेरिक्कस्य अलास्क इति विख्यातनगरे उत्कियाग्विग् निवासिनः प्रभातसूर्यं द्रष्टुं ६६ दिनानि यावत् प्रतिक्षया स्थातव्याः। अस्य वर्षस्य अन्तिमः सूर्यास्तमयः बुधवासरे मध्याह्ने आसीत्। २०२१ जनुवरि २३ दिनाङ्कानन्तरमेव अत्र सूर्योदयः भविष्यति इति यू स् वातावरण निरीक्षण-सङ्घटनेन उक्तम्। २४ होराः यावत् सूर्यः चक्रवाल सीमायाः अधः भविष्यति इति कारणतः एव अस्य वर्षस्य अन्तिमा रात्रिः एतावती दीर्घिता ।
पुन्येनानुसन्धानं ध्याननिर्मथनाभ्यासः तस्मात्
४।००७।०२०च् तत् त्वया हरिशार्दूल तत्त्वम् इत्य् उपधार्यताम्
डेवोनपोर्ट आस्ट्रेलिया देश्स्य एकः नगरं अस्ति । आस्ट्रेलिया एक: महाद्वीप: किञ्चन राष्‍ट्रं च अस्ति |
विविशुः क्रमशो वीरा हिरण्यं शुभकाननम्
श्मीरिकनाम्ना ख्याततमा भवति । विशिष्टव्याख्यास्य श्रीडॉक्टस्टैनूसाहिबराजतर-

No dataset card yet

New: Create and edit this dataset card directly on the website!

Contribute a Dataset Card
Downloads last month
4
Add dataset card